Friday, February 8, 2013

संस्कृताय जीवनम्!

                     संस्कृतं मम सर्वस्वम् !

    संस्कृताय जीवनं संस्कृतस्य जीवनं इति मनसि निधाय एव जीवामि इति मन्ये खलु! नैका: प्रसंगा आगता : तत्र केचन मधुरा : केचन तिक्ता अपि ! तथापि संस्कृते यत् ज्ञानं सुभाषितेषु अस्ति तमनुश्रुत्य मार्गा : पुरत: द्रुष्टा :! इति जगदम्बकृपा ! संस्कृतं किञ्चित् जानामि इति श्रीगुरु भगवानशास्त्रीमहाराजस्य कृपाप्रसाद: खलु! जीवनं शोभनं यद्यपि तत्र ऋतूनां समाहार:! यथा शरद्वसन्तहेमन्ता: आयान्ति  तथा शिशिरादिनां  भवति  आगमनं कदा कदा! सर्वम् आनन्द्करं  तु  साहित्ये अपि न भवति किं तर्हि वास्तवे? परन्तु एकमस्ति संस्कृतं ददाति बलं तत्र संयमनार्थं सत्यमेतत् ! अत: यद् उच्यते तत् सत्यमेव यत् काव्यशास्त्रविनोदेन कालो गच्छति धीमतां! जयतु श्रीकृष्ण:!

डा . चन्द्रहासशास्त्री-सोनपेठकर:! 

No comments:

Post a Comment

या फोटोची एक सुंदर, छोटीशी गोष्ट......

  (फोटो साभार आंतरजाल / समाजमाध्यम) या फोटोची एक सुंदर, छोटीशी गोष्ट......  खरं तर हा फोटो यापूर्वी देखील मी अनेकदा पाहिलाय. दर्शन घेतलंय. आ...