Wednesday, May 20, 2015

श्रीदेव्याः मुखमण्डलम्।

श्रीदेव्याः मुखमण्डलम्।
@ चन्द्रहासः।

सुहास्यवदनां देवी
मारक्तवसनां तथा।
आरुढां वनराजस्य
पृष्ठे शस्त्रयुतां मुदाम्॥1॥

पाशकमलचक्राणि
तथा खड्गं धरां शिवाम्।
युद्धसिद्धां चतुर्हस्तां
भक्तसङ्कटमोचनीम्॥2॥

तां हर्षोल्लासिनीं वन्दे
श्रीदेवीं मधुधारिणीम्।
विशालनयनां गौरीं
चन्दनचर्चितां वपुम्॥3॥

सरला नासिका यस्या
केशास्तु कुटिलास्तथा।
भ्रुवधनुष्यमध्ये तु
कटाक्षबाणशोभितः॥4॥

विशालभालदेशश्च
हरिद्राकुंकुमादिभिः।
मुकुटरत्नमाणिक्येन
तथा सुशोभितो ननु॥5॥

कुंतलैः भूषणैः पुष्पैः
कर्णौ सुशोभितौ तथा।
कपोलद्वयदिव्यत्व-
चिह्नं चकासते हि तत्॥6॥

दन्तपङ्क्तिस्तु शुभ्रा च
मुक्तावलीव भासते।
रक्तजिह्वा त्वदीयास्तु
शत्रुग्रासस्य स्मारिका॥7॥

वर्णितुमधरोष्ठं तु
न सिद्धा प्रतिभा हि मे।
दर्शनं पुण्यदं महत्
भणाम्यनुभवामि च॥8॥

सुन्दरीमीश्वरीं वन्दे
महाकालस्य भामिनीम्।
दिग्विजयां महाकाली
मुमां सौम्यस्वरूपिणीम्॥9॥

Monday, May 11, 2015

Dr. Chandrhas Shastri writes on work being done by wise and silly person.

धीरमन्दयोः कार्यम्।
॥चन्द्रहासः॥

जनानां मोचनं कृत्वा
तथा कृत्वावरोधनम् ।
तद् कर्तृत्ववते शक्यं
कालस्य सिद्धनं किल॥

लोकांची सोडवणूक करून आणि लोकांची अडवणूक करून काळ गाजवणे, कर्तृत्ववान माणसाला शक्य असते.

वृणुते प्रथमं धीरो
मन्दस्त्वन्यत् तथापि च।
अग्रे धावति चैको नु
अन्ये तु स्थितिवादिनः॥

धीरसंपन्न पहिला म्हणजे सोडवणूकीचा पर्याय निवडतो.  आणि मंद अडवणूक करतो. एक पुढे जाणारा असतो आणि अन्य स्थितीशील असतात.

धीरः सत्यमनुसृत्य
कार्यं करोति मोचनम्।
मन्दोऽहंकारयुक्तस्तु
परस्य पीडने रतः॥

धीरवान सत्यानुसार मोचन कार्य करतो. आणि मूर्ख मात्र अहंकारयुक्त होवून दुस-यांना पीडा देण्यात रत असतो.

Wednesday, May 6, 2015

मनो भवतु मे सदा।

मनो भवतु मे सदा।
॥ चन्द्रहासः ॥

कृपां कुरु दयां चापि
मा विस्मर कदापि माम्।
चरणाम्बुजसंलग्नं
मनो भवतु मे सदा॥1॥

क्षणे क्षणे दिने रात्रौ
कदापि वापि रेणुके ।
स्मरणं ते मया कार्यं
हर्षोल्लासेन मातृके॥2॥

चरन् हसन् च खादन् च
स्वपन् च जागरन् तथा।
अहं स्मरानि देवि त्वां
यावज्जीवामि भूतले॥3॥

रेणुके मातृके देवि
त्राहि मां पाहि मां सदा।
अम्ब नाशय दुःखं मे
सुखं वर्षय मातृके॥4॥

यथाहं स्वीकुरुष्व मां
तथा सिंहेश्वरध्वजे ।
मुखे लसतु हास्यं मे
चारुवदनचन्द्रिके॥5॥

सकलदेवशक्तिस्त्वं
संहतिरूपिणी तथा।
सुखं तेषां करोषि त्वं
सुखार्थिनः भजन्ति ये॥6॥

महाराज्ञी सभायां ते
विप्रपुत्रोऽद्य याचकः।
याचये स्मरणं ते च
सुखं तथा च मातृके॥7॥

भक्तिं शक्तिं च युक्तिं मे
यशश्च द्रविणं च मे।
श्रीविद्यां विनयं मह्यं
देहि जननि, सत्त्वरम्॥8॥

Monday, May 4, 2015

न कार्या याचना।

॥न कार्या याचना॥
॥डा. चन्द्रहास शास्त्री॥

आशीषं देहि मे माये
न कार्या याचना मया ।
त्वां विहाय च कस्यापि
पुरतश्च कदापि वा॥

आई, आशीर्वाद दे की, तुला सोडून कधीही कोणापुढे याचना मी करू नये.

फेनकानीव वर्तन्ते
सर्वे सुजल्पका इति।
त्वमेव केवलं नित्या
सत्या कृत्या च रेणुके॥

चांगली बडबड करणारे लोक खरोखर फेसाप्रमाणे आहेत. हे रेणुके, तूच केवल नित्य, सत्य व कृत्य करणारी आहेस.

त्वया यद्दर्शितं विश्वं
प्रकटितासि मे मतिः।
त्वदीयकारणादेव
विद्यते देवि, मे गतिः ॥

तु जे विश्व मला दाखवलेस, तूच माझ्यासमोर प्रकट झालीस, असे मला वाटते. हे देवी, तुझ्यामुळेच माझी गती ( अध्यात्मात ) आहे.

या फोटोची एक सुंदर, छोटीशी गोष्ट......

  (फोटो साभार आंतरजाल / समाजमाध्यम) या फोटोची एक सुंदर, छोटीशी गोष्ट......  खरं तर हा फोटो यापूर्वी देखील मी अनेकदा पाहिलाय. दर्शन घेतलंय. आ...