Wednesday, December 10, 2014

Shreemat Shankaracharya Vandanam by Dr. Chandrahas Shastri

॥ दुर्गादासतनयचन्द्रहासविरचितं
   श्रीमच्छङ्कराचार्यवन्दनम्॥

नमोस्तु भगवन् तुभ्य माचार्यकुलभूषणम्।
जगद्गुरुं नमामीशं त्वां सदाशिवरूपिणम् ॥1॥

मोक्षमार्गस्त्वया मुक्तरद्वैतज्ञानमन्दिरे।
सूत्रं ब्रुतं त्वया यच्च ऋतं श्रेयस्करं नृणाम् ॥2॥

हस्तामलकवन्मोक्षः जीवब्रह्मैक्यतत्त्वतः।
स्तोत्ररचनया देव विश्वमुपकृतं त्वया ॥3॥

त्वं हि राष्ट्रस्य नेतृत्वं निरीहत्वेन भूषितम्।
धर्मसंस्थापने मन्ये ते कार्यं भवतारकम् ॥4॥

शं करोतीति कल्याणं यथार्था हि कलावपि।
अज्ञानतमसं नष्ट्वा ज्ञानं प्रकाशितं त्वया ॥5॥

स्तोत्रमुपनिषद्भाष्यं सूत्रं स्मृतिं च लेखनम्।
विपुलं ते कृतं कार्य मल्पकालेऽवनीतले ॥6॥

विजयश्रीं हि शास्त्रार्थे पारमार्थिकहेतवे।
शारदामन्दिरस्यापि द्वारमुद्घाटितं त्वया ॥7॥

पादरजं ललाटे मे विलसतु सुखेन वै।
इत्येव प्रार्थनां कृत्वा नमामि विरमामि च ॥8॥

इति चन्द्रहासविरचितं श्रीमच्छङ्कराचार्यवन्दनम्॥

No comments:

Post a Comment

या फोटोची एक सुंदर, छोटीशी गोष्ट......

  (फोटो साभार आंतरजाल / समाजमाध्यम) या फोटोची एक सुंदर, छोटीशी गोष्ट......  खरं तर हा फोटो यापूर्वी देखील मी अनेकदा पाहिलाय. दर्शन घेतलंय. आ...