Tuesday, April 27, 2021

क्रियतां सहजं सततं नमनम्।

 

क्रियतां सहजं सततं नमनम्।

चन्द्रहास:।

तोटक छंदातील रचना -------- 

जय श्रीकृष्ण!

 

अधिदेहि यशो भगवन् कृपया

पठनं भजनं च ममा$स्तु सदा।

चरितं कथनं भगवन् तव तत्

क्रियतां सहजं सततं नमनम्।।१

 

स्फुरणं स्तवने स्मरणं ह्रदये 

भजनं वदने प्रियता तव सा।

प्रियमानसगीतविचाररतं

सुमनस्तु सदा$स्तु च मे भगवन्।।२

 

लसनं हसनं मनसो हरणं 

च भवेद् यदि ते विषये मम चेत्।

तव वत्सलतामनुनम्य पराम् 

नु भविष्यति ते मननं तु तथा।।३

 

चरणौ विषयो$क्षि भवेत् मम चेद्

अखिलं सफलं सुफलं मथनम्।

भणनं सफलं नमनं सफलं

वचनं भ्रमणं पठनं सफलम्।।४

 

यशदं धनदं प्रियदं प्रियकं

जलदं फलदं मतिदं गतिदम्।

अनुकीर्तनमीश भवेत् सगुणं

ह्रदयेश नमस्करणीय च मे।।५

 

परिवर्तय मां भगवन् त्वरया

परिपालय मां भगवन् त्वरया।

परितारय मां भगवन् त्वरया

परिरक्षय मां भगवन् त्वरया।।६

No comments:

Post a Comment

या फोटोची एक सुंदर, छोटीशी गोष्ट......

  (फोटो साभार आंतरजाल / समाजमाध्यम) या फोटोची एक सुंदर, छोटीशी गोष्ट......  खरं तर हा फोटो यापूर्वी देखील मी अनेकदा पाहिलाय. दर्शन घेतलंय. आ...