Tuesday, April 27, 2021

चारुता।

 

चारुता।

चन्द्रहास: ।

सुमनकलिके हास्ये

वसन्तलतिके प्रिये।

पुष्पबाणयुते मुग्धे

गान्धारकोमले प्रिये॥1

 

विगलितभुजे रम्ये

सिंहिणीमध्यमे प्रिये।

परिपुष्टाङ्गिके लास्ये

गजगतिधरे प्रिये॥2

 

चकितहरिणीनेत्रे

चम्पकनासिके प्रिये।

दाडिमीबीजदन्तास्ते

सुपाटलाधरे प्रिये॥3

 

चारु ते वदनं भालं

कपोलमपि हे प्रिये।

मेघकेशिणि हे तन्वी

हृदयं चारु ते प्रिये॥4

चारु ते वचनं हास्यं 
चारु तव ध्वनि: प्रिये।
चारुगात्रे तवास्ते वै
सर्वं च चारु हे प्रिये ॥5

 

चारुतारूपिणी त्वं तु

गुणालये गुणप्रिये।

यत्र यासि यदा तत्र 

जयसि जयसि प्रिये॥6

No comments:

Post a Comment

या फोटोची एक सुंदर, छोटीशी गोष्ट......

  (फोटो साभार आंतरजाल / समाजमाध्यम) या फोटोची एक सुंदर, छोटीशी गोष्ट......  खरं तर हा फोटो यापूर्वी देखील मी अनेकदा पाहिलाय. दर्शन घेतलंय. आ...