Tuesday, April 27, 2021

सुतिष्ठन् समयः।

 

सुतिष्ठन् समयः।
©
चन्द्रहासः।

कधी कधी समय थांबतो. त्याचं थांबणं मागे जाणं नसतं पण त्यासारखं असतं, काय वाटतं आपल्याला?

सुतिष्ठन् समयोऽयं चेत्
किं कर्तव्यमिति स्थितिः।
नाग्रे गच्छति पार्श्वे वा
आम्रवृक्ष इव स्थितः।।1।।

शिशीरश्च वसन्तश्च
तरुस्तु वै तथैव च।
सर्वं हि गमनार्थं वै
तरुस्तत्र तथैव च।।2।।

क्वचिद्धर्षः क्वचिद्दुःखं
सङ्घर्षस्तु तथैव च।
आनन्दमधुना हृद्यं
आम्रवृक्षोऽपि काङ्क्षति।।3।।

जय श्रीकृष्ण।।

No comments:

Post a Comment

या फोटोची एक सुंदर, छोटीशी गोष्ट......

  (फोटो साभार आंतरजाल / समाजमाध्यम) या फोटोची एक सुंदर, छोटीशी गोष्ट......  खरं तर हा फोटो यापूर्वी देखील मी अनेकदा पाहिलाय. दर्शन घेतलंय. आ...