स साध्नोति यशः श्रेष्ठम्।
© चन्द्रहासः।
चरित्रं च तथा
स्वास्थ्यं
रक्षणीयं नृणा सदा।
प्राप्यते तेन विद्या च
द्रविणं च सुखं तथा॥1॥
स्वाध्यायश्च तथा
स्नेहो
वर्धनीयः सदा सदा।
प्राप्यते तेन सर्वं हि
यदिह वाञ्छितं नृणा॥2॥
अकृत्वा कस्यचित्
द्रोहं
प्रमादं मत्सरं तथा ।
यो जीवतीह नन्देन
स किं न प्राप्नुयाद्वद॥3॥
स साध्नोति यशः
श्रेष्ठं
ज्ञानं धनं महत्तथा।
सुखाणि तानि सर्वाणि
चायान्ति प्रति तं स्वयम्॥4॥
न वर्यते तु
मूर्खैः सः
तेन च ते पुनः किल।
मूर्खचतुरयोः ब्रूतं
साम्यमेतद् पुरातनम्॥5॥
No comments:
Post a Comment